B 159-12 Kālānalatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 159/12
Title: Kālānalatantra
Dimensions: 38 x 10.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1034
Remarks:


Reel No. B 159-12 Inventory No. 28962

Title Kālānalatantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 20a, no. 999

Manuscript Details

Script Newari

Material paper

State incomplete

Size 38.0 x 10.5 cm

Folios 12

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1034

Manuscript Features

Available folios  1–12.

Excerpts

Beginning

❖ oṃ namaś caṇḍakāpālinyai ||

gate kṛtayugasyāʼrddhe, bhagavānnīlalohitaḥ |

nāradāyāʼvadat pṛṣṭa,s tantraṃ kālānalaṃ purā ||

śāṇḍilyāya sa covāca, devalāyāʼsitāya ca |

meru pṛṣṭhe sukhāsīnā , netān āṅgirasaḥ kaviḥ ||

abhyājagāma samvartto, jijñāsus tantram uttamaṃ |

kālānalāhvayaṃ gopyaṃ, yāmalād udhṛtaṃ hi yat || (fol. 1v1–3)

End

triṣv apy eteṣu mantreṣu, pañcavaktrā maheśvarī |

adhikādhikavaktreyaṃ, śatārṇṇādimanuṣvayam(!), ||

atho śatākṣaraṃ mantraṃ, matto yatto niśāmaya |

labhante yam upāsitvā(!), sādhakāḥ sarvasaṃpadaḥ ||     ||

śrutis trayañ ca vāṇīnāṃ, baladā †caṭyataḥ† param |

prāntaraṃ sukhadā †retaḥ† palīdogdhrī śiro ʼpi ca ||

†prabandhamedhi†nakrāś ca siddhibhūkṣapaṇāv api |

nihrādinī (fol. 12r3–6)

Sub-colophon

iti nīlalauhiteye kālānalatantre prathamaḥ paṭalaḥ ||     || (fol. 2v7)

Colophon

Microfilm Details

Reel No. B 159/12

Date of Filming none

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-09-2008

Bibliography