B 159-12 Kālānalatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 159/12
Title: Kālānalatantra
Dimensions: 38 x 10.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1034
Remarks:
Reel No. B 159-12 Inventory No. 28962
Title Kālānalatantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 20a, no. 999
Manuscript Details
Script Newari
Material paper
State incomplete
Size 38.0 x 10.5 cm
Folios 12
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1034
Manuscript Features
Available folios 1–12.
Excerpts
Beginning
❖ oṃ namaś caṇḍakāpālinyai ||
gate kṛtayugasyāʼrddhe, bhagavānnīlalohitaḥ |
nāradāyāʼvadat pṛṣṭa,s tantraṃ kālānalaṃ purā ||
śāṇḍilyāya sa covāca, devalāyāʼsitāya ca |
meru pṛṣṭhe sukhāsīnā , netān āṅgirasaḥ kaviḥ ||
abhyājagāma samvartto, jijñāsus tantram uttamaṃ |
kālānalāhvayaṃ gopyaṃ, yāmalād udhṛtaṃ hi yat || (fol. 1v1–3)
End
triṣv apy eteṣu mantreṣu, pañcavaktrā maheśvarī |
adhikādhikavaktreyaṃ, śatārṇṇādimanuṣvayam(!), ||
atho śatākṣaraṃ mantraṃ, matto yatto niśāmaya |
labhante yam upāsitvā(!), sādhakāḥ sarvasaṃpadaḥ || ||
śrutis trayañ ca vāṇīnāṃ, baladā †caṭyataḥ† param |
prāntaraṃ sukhadā †retaḥ† palīdogdhrī śiro ʼpi ca ||
†prabandhamedhi†nakrāś ca siddhibhūkṣapaṇāv api |
nihrādinī (fol. 12r3–6)
Sub-colophon
iti nīlalauhiteye kālānalatantre prathamaḥ paṭalaḥ || || (fol. 2v7)
Colophon
Microfilm Details
Reel No. B 159/12
Date of Filming none
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 04-09-2008
Bibliography